A 423-39(1) Strīpuruṣabhāvādhyāya(?)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/39
Title: Strīpuruṣabhāvādhyāya(?)
Dimensions: 23.6 x 12.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2915
Remarks:


Reel No. A 423-39 Inventory No. 71922

Title Strīpuruṣabhāvādhyāya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.6 x 12.6 cm

Folios 2

Lines per Folio 18

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/2915

Manuscript Features

Available folios are 1r–2r

Excerpts

Beginning

strībhāvādhyāya (!)

śrīgaṇeśāya namaḥ ||

lagnasthito dinakaraḥ kuruteṃgapīḍā

pṛthvīsuto vitanute rudhiraprakopaṃ ||

chāyāsutaḥ prakurute bahuduḥkhabhā(2)jaṃ

jīveṃdubhārgavabudhāḥ sukhakāṃtidā syuḥ || 1 ||

duḥkhāvahā dhanavināśakarā pra///

-tu sthitā raviśanaiścarabhūmiputrāḥ ||

caṃdro bu(3)dho suraguru (!) bhṛgunaṃdano vā

nānāvidhaṃ dhanacayaṃ kurute dhanasthaḥ  || 2 || (fol. 1r1–3)

End

āye ravir bahu(9)sutāṃ dhanunīṃ (!) śaśāṃkaḥ

putrā⟪‥ ‥⟫dhikā kṣitisuto ravijo dhanāḍhyaṃ ||

āyuṣmatī suraguruś ca tathaiva saumyo

rāhuḥ karoti vi(10)dhavāṃ bhṛgur arthayuktāṃ || 11 ||

aṃte guruṃ vidhavatī dinakṛd daridrāṃ

caṃdro dhanavyayakaraṃ kulaṭāṃ ca rāhuḥ ||

sādhvīṃ bhṛguḥ śaśisuto ba(11)huputrapautrāṃ

pānaḥ prasaktahṛdayāṃ hṛdayaḥ kujaś ca || 12 || (fol. 2r8–11)

«Sub–colophon:»

iti puruṣajanmakuṃḍalīyaṃ ||(fol. 1r15)

Colophon

iti strījanmakuṃḍalīyaṃ || 1 || (fol. 2r11)

Microfilm Details

Reel No. A 423/39

Date of Filming 26-09-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-11-2006

Bibliography