A 423-39(1) Strīpuruṣabhāvādhyāya(?)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/39
Title: Strīpuruṣabhāvādhyāya(?)
Dimensions: 23.6 x 12.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2915
Remarks:
Reel No. A 423-39 Inventory No. 71922
Title Strīpuruṣabhāvādhyāya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.6 x 12.6 cm
Folios 2
Lines per Folio 18
Foliation figures in the upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/2915
Manuscript Features
Available folios are 1r–2r
Excerpts
Beginning
strībhāvādhyāya (!)
śrīgaṇeśāya namaḥ ||
lagnasthito dinakaraḥ kuruteṃgapīḍā
pṛthvīsuto vitanute rudhiraprakopaṃ ||
chāyāsutaḥ prakurute bahuduḥkhabhā(2)jaṃ
jīveṃdubhārgavabudhāḥ sukhakāṃtidā syuḥ || 1 ||
duḥkhāvahā dhanavināśakarā pra///
-tu sthitā raviśanaiścarabhūmiputrāḥ ||
caṃdro bu(3)dho suraguru (!) bhṛgunaṃdano vā
nānāvidhaṃ dhanacayaṃ kurute dhanasthaḥ || 2 || (fol. 1r1–3)
End
āye ravir bahu(9)sutāṃ dhanunīṃ (!) śaśāṃkaḥ
putrā⟪‥ ‥⟫dhikā kṣitisuto ravijo dhanāḍhyaṃ ||
āyuṣmatī suraguruś ca tathaiva saumyo
rāhuḥ karoti vi(10)dhavāṃ bhṛgur arthayuktāṃ || 11 ||
aṃte guruṃ vidhavatī dinakṛd daridrāṃ
caṃdro dhanavyayakaraṃ kulaṭāṃ ca rāhuḥ ||
sādhvīṃ bhṛguḥ śaśisuto ba(11)huputrapautrāṃ
pānaḥ prasaktahṛdayāṃ hṛdayaḥ kujaś ca || 12 || (fol. 2r8–11)
«Sub–colophon:»
iti puruṣajanmakuṃḍalīyaṃ ||(fol. 1r15)
Colophon
iti strījanmakuṃḍalīyaṃ || 1 || (fol. 2r11)
Microfilm Details
Reel No. A 423/39
Date of Filming 26-09-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 20-11-2006
Bibliography